B 314-31 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 314/31
Title: Daśakumāracarita
Dimensions: 24.1 x 9.2 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Kāvya
Date:
Acc No.: NAK 2/145
Remarks:
Reel No. B 314-31 Inventory No. 16813
Title Daśakumāracaritabhāṣā
Subject Kāvya
Language Nepali, Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 19 cm
Folios 104
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation da. ku. and in the lower right-hand margin under the word rāma. on the verso
Date of Copying ŚS 1740
Place of Deposit NAK
Accession No. 2/145
Manuscript Features
daśakumāracaritabhāṣā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brahmāṇḍacchatradaṇḍa(2)ḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnau(3)kūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ
(4) jyotiścakrākṣadaṇḍas tribhuvanavijayas taṃbha(5)daṇḍo ghridaṇḍaḥ (!)
śreyas traivikramas te vitaratu vi(2r1)budhadveṣiṇāṃ kāladaṇḍaḥ || 1 ||
saṃpūrṇa nagarīkana. āphnā saundaryale kṣīṇa garāuṃdi | magadhadeśakā śirobhūṣaṇa. sva(2)rūpa bhayāki. puṣpapurī nāuṃ bhayākī nagarī cha || 1 || (fol. 1v1–2r2)
End
rājaputrako ta | devī putra bhanī prasiddhi bhayo. || tasaikana baḍhiyā (6) sāyatamā || cūḍākarmādivratabaṃdha gari || pahrāuna lagāyāṃ || rājanītikana sikāyā. || ācārya kitu nāu garyā(7)kā | maṃtrikana sātha līī || rājanīti calāī || vidarbhadeśakana liyāṃ || tāṃhā anantavarmākā gādimā || bhā(104r1)skara varmākana vasāyāṃ || āja hajūrako darśa(2)na pāñāṃ || kṛṭārtha bhai ānanda garirahyāṃ || || (3) || ❁ || || (fol. 103v5–104r3)
Colophon
iti daśakumārabhāṣāyāṃ viśru(4)tacaritan nāmāṣṭamocchvāsaḥ || || ❁ || || (5) khavedasaptaśaśisaṃmite. śake. bhādrasitāṣṭa(6)myāṃ bhaumavāsare likhitam idam || ❁ || ❁ || (fol.104r3–6)
Microfilm Details
Reel No. B 314/31
Date of Filming 07-07-1972
Exposures 107
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 33v–34r which has been microfilmed once before the fol. 32 and once in its proper place.
Catalogued by BK/JU
Date 16-03-2006
Bibliography